(वाक्यपदीयम्)
ब्रह्मकाण्डम्
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥१॥
एकमेव यदाम्नातं भिन्नशक्तिव्यपाश्रयात्।
अपृथक्त्वेऽपि शक्तिभ्यःपृथक्त्वेनेव वर्तते॥२॥
अध्याहितकलां यस्य कालशक्तिमुपाश्रिता।
जन्मादयोःविकाराःषड् भावभेदस्य योनयः॥३॥
एकस्य सर्वबीजस्य यस्य चेयमनेकधा।
भोक्तॄभोक्तव्यरुपेण भोगरुपेण च स्थितः॥४॥
प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः।
एकोऽप्यनेकत्वर्त्मेव समाम्नातःपृथक् पृथक्॥५॥
भेदानांबहुमार्गत्वं कर्मण्येकत्र चाङ्गता।
शब्दानां यतशक्तित्वंतस्य शाखासु दृश्यते॥६॥
स्मृतयो बहुरुपाश्च दृष्टादृष्टप्रयोजनाः।
तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिःप्रकल्पिताः॥७॥
तस्यार्थवादरुपाणि निश्रिताः स्वविकल्पजाः।
एकत्विनांद्वेतिनां च प्रवादा बहुधा मता॥८॥
सत्या विशुद्धिस्तत्रोक्ता विद्यैवैकपदागमा।
युक्ता प्रणवरुपेण सर्ववादाविरोधिना॥९॥
विधातुस्तस्य लोकानामङ्गोपाङ्गनिबन्धनः।
विद्याभेदाः प्रतायन्ते ‘ग्यानसंस्कारहेतवः॥१०॥
आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः।
प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधाः॥११॥
प्राप्तरूपविभागाय यो वाचः परमो रसः।
यत्तत्पुण्यतमं ज्योतिस्तस्य मर्गोऽयमाञ्जसः॥१२॥
अर्थप्रवृत्तितत्त्वनां शब्दा एव निबन्धनम्।
तत्त्वावबोधः शब्दानां नाऽस्ति व्याकरणमादृते॥१३॥
तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम्।
पवित्रं सर्वविद्यानामधिविधं प्रकाशते॥१४॥
यथार्थजातयःसर्वाः शब्दाकृतिनिबन्धनाः।।
तथैव लोके विद्यानामेषा विद्या परायणम्॥१५॥
इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।
इयं सा मोक्षमाणानामजिम्हा राजपद्धतिः॥१६॥
अत्रातीतविपर्यासः केवलामनुपश्यति।
छन्दस्यश्छन्दसां योनिमात्मा छन्दोमयीं तनुम्॥१७॥
प्रत्यस्तमितभेदायां यद्वाचो रुपमुत्तमम्।
यदस्मिन्नेव तमसि ज्योतिः शुद्धं विवर्तते॥१८॥
वैकृतं समतिक्रन्ता मूर्तिव्यापारदर्शनम्।
व्यतित्यालोकतमसो प्रकाशं यमुपासते॥१९॥
यत्र वाचो निमित्तानि चिन्हानिवाक्षरस्मृतेः।
शब्दपूर्वेणयोगेन भासन्ते प्रतिबिम्बवत्॥२०॥
अथर्वणामङ्गिरसां साम्नामृग्यजुषस्य च।
यस्मिन्नुच्चावचावर्णाः पृथक् स्थितिपरिग्रहाः॥२१॥
यदेकं प्रक्रिया भैदैर्बहुधा प्रविभज्यते।
तद्व्याकरणमागम्य परं ब्रह्मादिगम्यते॥२२॥
नित्याः शब्दार्थसम्बन्धास्तत्राम्नाता महर्षिभिः॥
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः॥२३॥
अपोद्धारपदार्था ये ये चार्था स्थितिलक्षणाः।
अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादिका॥२४॥
आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः।
प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधाः॥११॥
प्राप्तरूपविभागाय यो वाचः परमो रसः।
यत्तत्पुण्यतमं ज्योतिस्तस्य मर्गोऽयमाञ्जसः॥१२॥
अर्थप्रवृत्तितत्त्वनां शब्दा एव निबन्धनम्।
तत्त्वावबोधः शब्दानां नाऽस्ति व्याकरणमादृते॥१३॥
तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम्।
पवित्रं सर्वविद्यानामधिविधं प्रकाशते॥१४॥
यथार्थजातयःसर्वाः शब्दाकृतिनिबन्धनाः।।
तथैव लोके विद्यानामेषा विद्या परायणम्॥१५॥
इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।
इयं सा मोक्षमाणानामजिम्हा राजपद्धतिः॥१६॥
अत्रातीतविपर्यासः केवलामनुपश्यति।
छन्दस्यश्छन्दसां योनिमात्मा छन्दोमयीं तनुम्॥१७॥
प्रत्यस्तमितभेदायां यद्वाचो रुपमुत्तमम्।
यदस्मिन्नेव तमसि ज्योतिः शुद्धं विवर्तते॥१८॥
वैकृतं समतिक्रन्ता मूर्तिव्यापारदर्शनम्।
व्यतित्यालोकतमसो प्रकाशं यमुपासते॥१९॥
यत्र वाचो निमित्तानि चिन्हानिवाक्षरस्मृतेः।
शब्दपूर्वेणयोगेन भासन्ते प्रतिबिम्बवत्॥२०॥
अथर्वणामङ्गिरसां साम्नामृग्यजुषस्य च।
यस्मिन्नुच्चावचावर्णाः पृथक् स्थितिपरिग्रहाः॥२१॥
यदेकं प्रक्रिया भैदैर्बहुधा प्रविभज्यते।
तद्व्याकरणमागम्य परं ब्रह्मादिगम्यते॥२२॥
नित्याः शब्दार्थसम्बन्धास्तत्राम्नाता महर्षिभिः॥
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः॥२३॥
अपोद्धारपदार्था ये ये चार्था स्थितिलक्षणाः।
अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादिका॥२४॥
No comments:
Post a Comment