अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखं ।
अस्तोभमनवद्यंच सूत्रंसूत्रविदोविदुः ॥
अर्थात्.....संदेहरहितम्,निकृष्ट अर्थस्य प्रकाशकः,पूर्वापरसहितम्,अवरोधरहितम्,सकललक्ष्यव्यापकः,अव्याप्तिदोषरहितं च सुत्रमिति॥
कात्यायन महोदयानुसारेण सूत्रस्य लक्षणम्--
अल्पाक्षरमसन्दिग्धं सारवद् गूढनिर्णयम्।
निर्दोषं हेतुमत् तथ्यं सूत्रमित्युच्यते बुधैः॥
वाचस्पतिमिश्राः भामतिटीकायम् सूत्रलक्षणम्---
लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च।
सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः॥
लोके ये नियमाः सन्ति तेषां संक्षिप्तरुपेण निबध्नमेव सुत्रेति॥
तेषां शब्दानां सिद्धान्तानांवा प्रतिपादनाय संक्षिप्तया परिष्कृतया च पद्धत्या नियमजातानि सूच्यन्ते येन तत् सुत्रमिति वक्तुं शक्यते॥
No comments:
Post a Comment